B 157-28 Kulasārasaṃgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 157/28
Title: Kulasārasaṃgraha
Dimensions: 27 x 8.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1663
Remarks:


Reel No. B 157-28 Inventory No. 36752

Title Kulasārasaṃgraha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.0 x 8.5 cm

Folios 7

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Scribe Gaṅgārāmadeva

Place of Deposit NAK

Accession No. 1/1663

Manuscript Features

Available fols 128r–134v, the vary beginning of the text is available from just before of the Saptadaśollāsa

Available Paṭalas 24–26,

Excerpts

Beginning

...

ahaṃ devi tvayā sārddhaṃ sarvvadevagaṇaiḥ sahaḥ |

ta(4)tsannivaset (!) nātra kāryā vicāraṇā || iti śrīkulārṇnave mahārahasyasapādalakṣagrahe pañcama(5)kaṇḍe nāmavāsanādikaṭhannāma saptadaśamollāsaḥ (!) || 2000 || || ||

❖ oṃ namaḥ śrīparadevatā(6)yai ||

śrīdevyuvāca (!) ||

deva deva jagannātha sarvvāgamaviśāradaṃ (!) |

śrotum icchāmi tattvena kaulikānāṃ mataṃ pra(7)bho ||

kecid vadanti munayas trivargaphaladaṃ mataṃ |

caturvvargaphalaṃ kecid vadanti munisattamāḥ || (fol. 128r3–7)

End

api kiṃ bahunoktena brahmabhūto hi so nara(5)ḥ |

yaḥ kaulikaṃ paṭhet prāptā brahmam (!) vā tasya kinnaraḥ ||

viaśya subhāni (!) karṣāṇi vidveṣoccāṭamāraṇaṃ |

ja(6)yasmiṃ (!) vibhave nyūnaṃ tasya tutyaṃ kathaṃ surāḥ || (fol. 7r4–6)

Colophon

iti śrī amṛtamathane śomabhujaṃgavalyā kulāsārasaṃgrahe (7) ṣḍviṃśatipaṭala (!) samāptaḥ || śomabhujagapaddhatim iti samāptaḥ (!)  ||     ||

śubham astu sādhakānāṃ ||

yaśrecche(1)yā vipra śrīgaṃgārāmadevena, likhitaṃ || kulasārasaṃgraha 7 (fol. 7r6–7 and v1)

Microfilm Details

Reel No. B 157/28

Date of Filming 14-11-1971

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-11-2006

Bibliography