B 157-28 Kulasārasaṃgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 157/28
Title: Kulasārasaṃgraha
Dimensions: 27 x 8.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1663
Remarks:
Reel No. B 157-28 Inventory No. 36752
Title Kulasārasaṃgraha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 27.0 x 8.5 cm
Folios 7
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Scribe Gaṅgārāmadeva
Place of Deposit NAK
Accession No. 1/1663
Manuscript Features
Available fols 128r–134v, the vary beginning of the text is available from just before of the Saptadaśollāsa
Available Paṭalas 24–26,
Excerpts
Beginning
...
ahaṃ devi tvayā sārddhaṃ sarvvadevagaṇaiḥ sahaḥ |
ta(4)tsannivaset (!) nātra kāryā vicāraṇā || iti śrīkulārṇnave mahārahasyasapādalakṣagrahe pañcama(5)kaṇḍe nāmavāsanādikaṭhannāma saptadaśamollāsaḥ (!) || 2000 || || ||
❖ oṃ namaḥ śrīparadevatā(6)yai ||
śrīdevyuvāca (!) ||
deva deva jagannātha sarvvāgamaviśāradaṃ (!) |
śrotum icchāmi tattvena kaulikānāṃ mataṃ pra(7)bho ||
kecid vadanti munayas trivargaphaladaṃ mataṃ |
caturvvargaphalaṃ kecid vadanti munisattamāḥ || (fol. 128r3–7)
End
api kiṃ bahunoktena brahmabhūto hi so nara(5)ḥ |
yaḥ kaulikaṃ paṭhet prāptā brahmam (!) vā tasya kinnaraḥ ||
viaśya subhāni (!) karṣāṇi vidveṣoccāṭamāraṇaṃ |
ja(6)yasmiṃ (!) vibhave nyūnaṃ tasya tutyaṃ kathaṃ surāḥ || (fol. 7r4–6)
Colophon
iti śrī amṛtamathane śomabhujaṃgavalyā kulāsārasaṃgrahe (7) ṣḍviṃśatipaṭala (!) samāptaḥ || śomabhujagapaddhatim iti samāptaḥ (!) || ||
śubham astu sādhakānāṃ ||
yaśrecche(1)yā vipra śrīgaṃgārāmadevena, likhitaṃ || kulasārasaṃgraha 7 (fol. 7r6–7 and v1)
Microfilm Details
Reel No. B 157/28
Date of Filming 14-11-1971
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 03-11-2006
Bibliography